वांछित मन्त्र चुनें

अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा॑य॒ सोम॑: स॒हस्र॑धारः ॥

अंग्रेज़ी लिप्यंतरण

asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ ||

पद पाठ

अस॑र्जि । वा॒जी । ति॒रः । प॒वित्र॑म् । इन्द्रा॑य । सोमः॑ । स॒हस्र॑ऽधारः ॥ ९.१०९.१९

ऋग्वेद » मण्डल:9» सूक्त:109» मन्त्र:19 | अष्टक:7» अध्याय:5» वर्ग:21» मन्त्र:9 | मण्डल:9» अनुवाक:7» मन्त्र:19


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रधारः) अनन्तसामर्थ्ययुक्त (सोमः) सर्वोत्पादक परमात्मा (इन्द्राय) कर्मयोगी के लिये (असर्जि) उपदेश द्वारा प्राप्त होते हैं। (वाजी) वह बलस्वरूप परमात्मा (तिरः) अज्ञान को तिरस्कार करके (पवित्रं) अन्तःकरण को पवित्र बनाते हैं ॥१९॥
भावार्थभाषाः - परमपिता परमात्मा जो इस चराचर ब्रह्माण्ड का अधिपति है, वह अनन्त सामर्थ्ययुक्त है, उसके सामर्थ्य को उपदेशों द्वारा कर्मयोगी लाभ करता है ॥१९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रधारः) अनन्तसामर्थ्यवान् (सोमः) सर्वोत्पादकः परमात्मा (इन्द्राय) कर्मयोगिने (असर्जि) उपदिष्टः (वाजी) बलस्वरूपः सः (तिरः) अज्ञानं तिरस्कृत्य (पवित्रम्) अन्तःकरणं पवित्रयति ॥१९॥